<Dhammapadaṃ 4. Bālavaggo.

1. Dīghā jāgarato ratti dīghaṃ santassa yojanaṃ 60 Dīgho bālānaṃ saṃsāro saddhamma avijānataṃ.

2. Carañce nādhigaccheyya seyyaṃ sadisamattano 61 Ekacariyaṃ daḷhaṃ kayirā natthi bāle sahāyatā.

3. Puttā matthi dhanammatthi iti bālo vihaññati 62 Attā hi attano natthi kuto puttā kuto dhanaṃ.

4. Yo bālo maññati bālyaṃ paṇaḍito vā'pi tena so 63 Bālo ca paṇḍitamānī sa ve bālo'ti vuccati.

5. Yāvajīvampi ce bālo vaṇḍitaṃ payirupāsati 64 Na so dhammaṃ vijānāti dabbī sūparasaṃ yathā.

6. Muhuttampi ce viñgñu paṇḍitaṃ payirupāsati 65 Khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā.

7. Caranti bālā dummedhā amitteneva attanā 66 Karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ.

8. Na taṃ kammaṃ kataṃ sādhu yaṃ katvā nānutappati 67 Yassa assumukho rodaṃ vipākaṃ paṭisevati.

9. Tañca kammaṃ kataṃ sādhu yaṃ katvā nānutappati 68 Yassa patīto sumano vipākaṃ paṭisevati.

10. Madhuvā maññati bālo yāva pāpaṃ na paccati 69 Yadā ca paccati pāpaṃ atha bālo dukkhaṃ nigacchati.

11. Māse māse kusaggena bālo bhuñjetha bhojanaṃ 70 Na so saṅkhatadhammānaṃ kalaṃ agghati soḷasiṃ. 12. Na hi pāpaṃ kataṃ kamma sajju khīraṃ'va muccati 71 Ḍahantaṃ bālamanveti bhasmacchanno'va pāvako.

13. Yāvadeva anatthāya ñattaṃ bālassa jāyati 72 Hanti bālassa sukkaṃsaṃ muddhamassa vipātayaṃ.

14. Asataṃ bhāvanamiccheyya purekkhārañca bhikkhusu 73 Āvāsesu ca issariyaṃ pūjā parakulesu ca.

15. Mameva kataṃ maññantū gihī pabbajitā ubho 74 Mameva ativasā assu kiccākiccesu kismici Iti bālassa saṃkappo icchā māno ca vaḍḍhati.

16. Aññā hi lābhūpanisā aññā nibbānagāminī 75 Evametaṃ abhiññāya bhikkhu buddhassa sāvako Sakkāraṃ nābhinandeyya vivekamanubrūhaye.

Bālavaggo pañcamo.


15 Yadha sagara uḍasa ujhitasa maha pathi Padumu tatra jaea suyi gandha manoramu. (Prā. Dha. [C. 3] 16 Yadha sagha dhamā ā andhabhūte prudhijane Abhioti prañai samesabudha śavaka. (Prā. Dha. [C. 4]