Tatiyapārājikaṃ

2. 3. [PTS Page 068] [\q 68/] tatiyapārājikaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati. 2. Atha kho bhagavā bhikkhu āmantesi: "icchāmahaṃ bhikkhave addhamāsaṃ patisallīyituṃ, nambhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapāta nīhārakenā"ti. "Evaṃ bhante"ti kho te bhikkhū bhagavatā paṭissutvā-1. Nāssū'dha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

3. Bhikkhu "bhagavā kho ānakapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī"te anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti.

4. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto abhikuṇapena vā kakkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya. Evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: - "sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti.

5. Atha kho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhu jīvitā voropetvā lohitakaṃ asiṃ ādāya yena vaggumudā nadī, tenupasaṅkami. Atha kho migalaṇḍikassa samaṇakuttakassa lohitakaṃ asiṃ-2. Dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro: "alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me [PTS Page 069] [\q 69/] suladdhaṃ, bahuṃ vata mayā apuññaṃ pasutaṃ yo'haṃ bhikkhu sīlavante kalyāṇadhamme jīvitā voropesi"nti.

6. Atha kho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca: "sādhu sādhu sappurisa, lābhā te sappurisa, suladdhaṃ te sappurisa, bahuṃ tayā sappurisa, puññaṃ pasutaṃ, yaṃ tvaṃ atiṇṇe tāresī"ti.

1. Paṭissuṇitvā machasaṃ. 2. Taṃ asiṃ. Machasaṃ

7. Atha kho migalaṇḍiko samaṇakuttako: "lābhā kira me, suladdhaṃ kira me, bahuṃ kira mayā puññaṃ pasutaṃ, atiṇṇe kirāhaṃ tāremi" ti tiṇhaṃ asiṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadeti: "ko atiṇṇo kaṃ tāremi"ti. Tattha ye te bhikkhu avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ. Hoti chambhitattaṃ. Hoti lomahaṃso. Ye pana te bhikkhu vītarāgā tesaṃ tasmiṃ samaye na hoti bhayaṃ. Na hoti chambhitattaṃ. Na hoti lomahaṃso.

8. Atha kho migalaṇḍiko samaṇakuttako ekampi bhikkhu ekāhena jīvitā voropesi, dve'pi bhikkhū ekāhena jīvitā voropesi, tayo'pi bhikkhū ekāhena jīvitā voropesi, cattāro'pi bhikkhu ekāhena jīvitā voropesi, pañca'pi bhikkhu ekāhena jīvitā voropesi, dasa'pi bhikkhu ekāhena jīvitā voropesi, vīsampi bhikkhu ekāhena jīvitā voropesi, tiṃsampi bhikkhu ekāhena jīvitā voropesi, cattārisampi bhikkhu ekāhena jīvitā voropesi, paññāsampi bhikkhu ekāhena jīvitā voropesi, saṭṭhimpi bhikkhu ekāhena jīvitā voropesi.

9. Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi: "kiṃ nu kho ānanda tanubhuto viya bhikkhusaṅgho"ti.

10. "Tathāhi pana bhante, bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃvaṇṇaṃca bhante bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī"ti. Te anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva te bhikkhu sakena kāyena [PTS Page 070] [\q 70/] aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: "sādhu no āvuso jīvitā voropehi. Idaṃ te pattacīvaraṃ bhavissatī"ti. Atha kho bhante migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekampi bhikkhuṃ ekāhena jīvitā voropesi -pe- saṭṭhimpi bhikkhu ekāhena jīvitā voropesi. "Sādhu bhante bhagavā aññaṃ pariyāyaṃ ācikkhatu, yathāyaṃ bhikkhusaṅgho aññāyaṃ saṇṭhaheyyā"ti.

11. "Tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ santipātehī"ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ santipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "sannipatito bhante bhikkhusaṅgho, yassa'dāni bhante bhagavā kālaṃ maññatī"ti.

12. Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi: ayampi kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. Seyyathāpi bhikkhave gimbhānaṃ pacchime māse ūhataṃ rajojallaṃ, tamenaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti, evameva kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.

13. Kathaṃ bhāvito ca bhikkhave ānāpānasatisamādhi kathaṃ bahulīkato santo ceva paṇito ca asevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti?

14. "Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato ca assasati, sato passasati: -

Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti, sabbakāyapaṭisaṃvedi assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī [PTS Page 071] [\q 71/] passasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati, pīti paṭisaṃvedi passasissāmīti sikkhati, sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmiti sikkhati, passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati, cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati, abhippamodayaṃ cittaṃ -pe- samādahaṃ cittaṃ -pe-vimocayaṃ cittaṃ -pe-aniccānupassī -pe- virāgānupassī -pe-nirodhānupassi -pe-paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave ānāpānasatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī"ti.


15. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave bhikkhū attanāpi attānaṃ jīvitā voropenti. Aññamaññampi jīvitā voropenti. Migalaṇḍakampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: -1. Sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti. "Saccaṃ bhagavā. " "Viharahi buddho bhagavā, ananucchaviyaṃ bhikkhave tesaṃ bhikkhūnaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave bhikkhu attanāpi attānaṃ jīvitā voropessanti, aññamaññampi jīvitā voropessanti, migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vakkhanti: "sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, ayampi pārājiko hoti asaṃvāso"ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.